यति शब्द के रूप | Yati Shabd Roop

Yati-Shabd-Roop

यति शब्द का अर्थ ‘काव्यकार होता है, कवि इकारान्त पुल्लिंग है इसे संज्ञाओ के रूप कुछ इस प्रकार बनते है जैसे- हरि, ऋषि, यति, विधि, जलधि आदि।

यति शब्द के रूप – Yati Shabd Roop in Sanskrit

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमायतिःयतीयतयः
द्वितीयायतिम्यतिभ्याम्यतिभिः
तृतीयायतिनायतिभ्याम्यतिभिः
चतुर्थीयतयेयतिभ्याम्यतिभ्यः
पंचमीयतेःयतिभ्याम्यतिभ्यः
षष्‍ठीयतेःयत्योःयतीनाम्
सप्‍तमीयतौयत्योःयतिषु
सम्बोधनहे यतेहे यती !हे यतयः !

मिलते जुलते शब्द रूप :-

किम् शब्द रूपअस्मद् शब्द रूपहरि शब्द रूप
युष्मद् शब्द रूपफल शब्द रूपभानु शब्द रूप
बालक शब्द रूपनदी शब्द रूपनृप शब्द के रूप
साधु शब्द रूपमति शब्द रूपईश्वर शब्द के रूप 
कवि शब्द रूपगुरू शब्द रूपशिष्य शब्द के रूप

Leave a Comment