जलधि शब्द के रूप | Jaladhi Shabd Roop

Jaladhi-Shabd-Roop

जलधि इकारान्त पुल्लिंग है इसे संज्ञाओ के रूप कुछ इस प्रकार बनते है जैसे- हरि, ऋषि, यति, विधि, जलधि आदि।

जलधि शब्द के रूप – Jaladhi Shabd Roop in Sanskrit

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजलधिःजलधीजलधयः
द्वितीयाजलधिम्जलधीजलधीन्
तृतीयाजलधिनाजलधिभ्याम्जलधिभिः
चतुर्थीजलधयेजलधिभ्याम्जलधिभ्यः
पंचमीजलधेःजलधिभ्याम्जलधिभ्यः
षष्‍ठीजलधेःजलध्योःजलधीनाम्
सप्‍तमीजलधौजलध्योःजलधिषु
सम्बोधनहे जलधे !हे जलधी !हे जलधयः !

मिलते जुलते शब्द रूप :-

किम् शब्द रूपअस्मद् शब्द रूपहरि शब्द रूप
युष्मद् शब्द रूपफल शब्द रूपभानु शब्द रूप
बालक शब्द रूपनदी शब्द रूपनृप शब्द के रूप
साधु शब्द रूपमति शब्द रूपईश्वर शब्द के रूप 
कवि शब्द रूपगुरू शब्द रूपशिष्य शब्द के रूप

Leave a Comment