देशभक्ति पर संस्कृत निबंध | Sanskrit Essay on Desh Bhakti

Sanskrit Essay on Desh Bhakti

यदि आप भी देशभक्ति पर संस्कृत में निबंध लिखना और पढ़ना सीखना चाहते हैं तो आप बिल्कुल सही जगह पर आए हैं। क्योंकि इस लेख में आपको Sanskrit Essay on Desh Bhakti के बारे में बहुत ही सरल एवं शुद्ध भाषा में सटीक जानकारी दी गई है।

इस लेख में दी गई जानकारी आपके लिए बहुत ही महत्वपूर्ण होने वाली है। इसलिए आप इस लेख को अंत तक जरूर पढ़ें। संस्कृत भाषा बहुत ही प्राचीन भाषा है। भारत में सदियों से इसे बोला जाता रहा है। आज भी भारतीय स्कूलों में संस्कृत पढ़ाया जाता है ।

हालांकि पहले की तुलना में संस्कृत की प्रसिद्धता में काफी गिरावट आई है। अक्सर कक्षा 3, 4, 5, 6, 7, 8 इत्यादि में पढ़ने वाले बच्चों को अलग-अलग विषयों पर संस्कृत में निबंध लिखने को कहा जाता है। इसलिए इस लेख के अंत में देशभक्ति के अलावा अलग-अलग विषयों पर संस्कृत में निबंध का लिंक दिया गया है। जिस पर आप एक क्लिक करके उसे भी आसानी से पढ़ सकते हैं।

देशभक्ति पर संस्कृत निबंध – Sanskrit Essay on Desh Bhakti

देशभक्तिः स्वदेशस्य प्रेम्णः अर्थः। संस्कृतसुभाषिते मातृभूमिः स्वर्गापेक्षया गरीयसी इति उच्यते। अस्माभिः स्वदेशं प्रेम कर्तव्यम्। यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति। जननी इव जन्मभूमि: पूज्या आदरणीया च भवति। अस्याः यशः सर्वेषां देशवासिनां यशः भवति। अस्याः गौरवेण एव देशवासिनां गौरवम् भवति। ये जनाः स्वाभ्युदयार्थ देशस्याहितं कुर्वन्ति ते अधमाः सन्ति। देशभक्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते। अनया एव देशस्य स्वतंत्रतायाः रक्षा भवति। अनया एव प्रेरिताः बहव: देशभक्ताः भगत सिंहः, चन्द्रशेखर आजाद प्रभृतयः आत्मोत्सर्गम् अकुर्वन्। झाँसीश्वरी लक्ष्मीबाई, राणा प्रताप मेवाड़केसरि, शिववीरः च प्रमुखाः देशभक्ताः अस्माकं देशे जाता। देशभक्तिः व्यक्ति-समाज-देशकल्याणार्थ परमम् औषधम् अस्ति। यस्मिन् देशे वयं जन्म प्राप्नुमः तस्मिन् देशे वयं प्रेम्णामः स प्रेम अस्माकं भक्तिः भवति।

देशभक्ति पर संस्कृत निबंध 5 वाक्य में

  1. देशभक्तिः स्वदेशस्य प्रेम्णः अर्थः।
  2. मानवहृदये ज्वलन्ती दिव्यज्वाला एव सर्वेभ्यः अपि अधिकं स्वजन्मभूमिं प्रेम्णा शिक्षयति।
  3. संस्कृतसुभाषिते मातृभूमिः स्वर्गापेक्षया गरीयसी इति उच्यते।
  4. झाँसीश्वरी लक्ष्मीबाई, राणा प्रताप मेवाड़केसरि, शिववीरः च प्रमुखाः देशभक्ताः अस्माकं देशे जाता।
  5. देशभक्तिः व्यक्ति-समाज-देशकल्याणार्थ परमम् औषधम् अस्ति।

देशभक्ति पर संस्कृत निबंध 10 वाक्य में

  1. देशभक्तिः स्वदेशस्य प्रेम्णः अर्थः।
  2. संस्कृतसुभाषिते मातृभूमिः स्वर्गापेक्षया गरीयसी इति उच्यते।
  3. अस्माभिः स्वदेशं प्रेम कर्तव्यम्।
  4. देशभक्ताः स्वदेशस्य कृते बृहत्तमं त्यागं कर्तुं उत्सुकाः भवन्ति, स्वमातृभूमिं कृते बलिदानं कर्तुं सर्वदा सज्जाः भवन्ति।
  5. अस्याः गौरवेण एव देशवासिनां गौरवम् भवति।
  6. अनया एव देशस्य स्वतंत्रतायाः रक्षा भवति। अनया एव प्रेरिताः बहव: देशभक्ताः भगत सिंहः, चन्द्रशेखर आजाद प्रभृतयः आत्मोत्सर्गम् अकुर्वन्।
  7. देशभक्तिः महान् गुणः अस्ति।
  8. यस्मिन् देशे वयं जन्म प्राप्नुमः तस्मिन् देशे वयं प्रेम्णामः स प्रेम अस्माकं भक्तिः भवति।
  9. देशभक्तेः अन्तर्गतं व्यक्तिः देशस्य, देशसम्बद्धस्य च सर्वस्य आदरं करोति।
  10. वयं सर्वे स्वकीयेन प्रकारेण देशस्य सेवां कृत्वा सत्या देशभक्ताः भवेम।

ये संस्कृत निबंध भी पढ़ें-

Leave a Comment