Sanskrit Essay on My Country India | Bharatvarsh (भारतवर्षः) – अस्‍माकं देश:

Sanskrit Essay on India

यदि आप भी अस्माकं देशः पर संस्कृत में निबंध लिखना और पढ़ना सीखना चाहते हैं तो आप बिल्कुल सही जगह पर आए हैं। क्योंकि इस लेख में आपको Sanskrit Essay on My Country India के बारे में बहुत ही सरल एवं शुद्ध भाषा में बताया गया है। इस लेख में दी गई जानकारी आपके लिए बहुत ही महत्वपूर्ण होने वाली है। इसलिए आप इस लेख को अंत तक जरूर पढ़ें।

अक्सर कक्षा 3, 4, 5, 6, 7, 8 इत्यादि में पढ़ने वाले बच्चों को अलग-अलग विषयों पर संस्कृत में निबंध लिखने को कहा जाता है। इसलिए इस लेख में अस्माकं देशः के अलावा अलग-अलग विषयों पर संस्कृत में निबंध का लिंक दिया गया है । जिस पर आप एक क्लिक करके उसे भी आसानी से पढ़ सकते हैं।

अस्माकं देशः पर संस्कृत में निबंध – Sanskrit Essay on My Country India

अस्माकं देशः भारतवर्षम् अस्ति । अस्माकं देशस्य नाम राजा दुष्यन्तस्य, राज्ञ्याः शकुन्तलायाश्च पुत्रस्य भारतस्य नामधेयेन अभवत् । अस्माकं देशः विश्वस्य बृहत्तमः लोकतन्त्रः अस्ति। भारतं विश्वस्य द्वितीयः देशः यस्य जनसंख्या विश्वे सर्वाधिका अस्ति । अयं हि हिमालयात् रामेश्वरम् पर्यन्तम् पुरीतः द्वारका पर्यन्तं प्रसृतः अस्ति । अत्र गंगा, यमुना, गोदावरी, ब्रह्मपुत्र प्रभृतयः नद्यः अमृतोपम् तोयं वहन्ति । अत्र काशी, प्रयाग, मथुरा प्रभृतयः तीर्थनगराणि सन्ति । अत्र कलकत्ता, बम्बई, मद्रास, कानपुर, दुर्गापुर, राउरकेला प्रभृतय: उद्योगप्रधानाः नगर्यः सन्ति । अत्रैव राम-कृष्ण-गौतमाः जाताः । गाँधी-नेहरू-पटेल प्रमुखाः महापुरुषाः अत्रैव उत्पन्नाः । अयं देशः ग्रामप्रधानः कृषिप्रधानश्च कथ्यते । अस्य देशस्य राष्ट्रभाषा हिन्दी अस्ति या संस्कृतभाषायाः आत्मजा अस्ति ।

कुछ अन्य संस्कृत निबंध :-

Leave a Comment