महात्मा गांधी पर संस्कृत निबंध | Sanskrit Essay On Mahatma Gandhi

Sanskrit Essay On Mahatma Gandhi

यदि आप भी महात्मा गांधी पर संस्कृत में निबंध लिखना और पढ़ना सीखना चाहते हैं तो आप बिल्कुल सही जगह पर आए हैं। क्योंकि इस लेख में आपको Sanskrit essay on Mahatma Gandhi के बारे में बहुत ही सरल एवं शुद्ध भाषा में सटीक जानकारी दी गई है।

महात्मा गांधी पर संस्कृत निबंध (Sanskrit Essay On Mahatma Gandhi)

राष्ट्रपितुः महात्मनः गाँधीमहोदस्य प्रयत्ननेनैव भारतं स्वतन्त्रमभूत्। तस्य महान् उपकारः परि विद्यते। स्वतन्त्रता संग्रामे पं. जवाहरलाल नेहरू, देशरत्न राजेन्द्र प्रसादः, सरदार बल्लभभाई लः, मो. अब्दुल कलाम आजादः, चक्रवर्ती राजगोपालाचारी, सुभाषचन्द्र बोस आदि नेतारः तस्य यकाः आसन्। महात्मा गाँधी इमं देशं स्वतन्त्रं विधाय अत्र प्रजातन्त्रशासनम् स्थापितवान्। महात्मागाँधी ‘हरिजन‘, ‘नवजीवन‘ इत्यादि मातृभाषासमाचार पत्र: ‘यंगइंडिया‘ आंग्लसमाचारपत्रेण इमं देशम् शिक्षितवान्। महात्मा गान्धी सत्यस्य अहिंसायाश्च उपासकः आसीत्। अस्य महापुरुषस्य जन्म गुर्जरप्रान्ते पोरबन्दरे अभवत्। अक्तूबरमासस्य द्वितीया तिथि अस्य जन्मदिवसः अस्ति।

महात्मा गांधी पर संस्कृत निबंध 5 वाक्य में

  1. महात्मा गान्धी १८६९ तमे वर्षे अक्टोबर् २ दिनाङ्के गुजरातदेशस्य पोरबन्दर इति स्थाने जन्म प्राप्नोत्।
  2. तस्य पूर्णनाम मोहनदास करमचन्दगान्धी आसीत्।
  3. तस्य पितुः नाम करमचन्दगान्धी आसीत्।
  4. मोहनदासस्य मातुः नाम पुतलीबाई आसीत् ।
  5. महात्मागाँधी ‘हरिजन‘, ‘नवजीवन‘ इत्यादि मातृभाषासमाचार पत्र: ‘यंगइंडिया‘ आंग्लसमाचारपत्रेण इमं देशम् शिक्षितवान्।

महात्मा गांधी पर संस्कृत में निबंध 10 लाइन

  1. महात्मा गांधी भारतस्य राष्ट्रपिता कथ्यते ।
  2. अस्य महापुरुषस्य जन्म गुर्जरप्रान्ते पोरबन्दरे अभवत्।
  3. अक्तूबरमासस्य द्वितीया तिथि अस्य जन्मदिवसः अस्ति।
  4. तस्य महान् उपकारः परि विद्यते।
  5. राष्ट्रपितुः महात्मनः गाँधीमहोदस्य प्रयत्ननेनैव भारतं स्वतन्त्रमभूत्।
  6. महात्मा गाँधी इमं देशं स्वतन्त्रं विधाय अत्र प्रजातन्त्रशासनम् स्थापितवान्।
  7. कस्तूरबा गान्धी महात्मा गान्धी इत्यस्य पत्नी आसीत्।
  8. महात्मा गान्धी सत्यस्य अहिंसायाश्च उपासकः आसीत्।
  9. महात्मागाँधी ‘हरिजन‘, ‘नवजीवन‘ इत्यादि मातृभाषासमाचार पत्र: ‘यंगइंडिया‘ आंग्लसमाचारपत्रेण इमं देशम् शिक्षितवान्।
  10. तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः।

कुछ अन्य संस्कृत निबंध :-

Leave a Comment