मम् विद्यालय संस्कृत में निबंध | Sanskrit Essay On My School

Sanskrit Essay On My School

Sanskrit Essay On My School: इस लेख में मेरा विद्यालय पर संस्कृत में निबंध लिखना बताया गया है। जो छात्र एवं छात्राएं मम् विद्यालयः पर संस्कृत में निबंध लिखना सिखना चाहते है उनके लिए यह लेख बहुत ही महवपूर्ण साबित होने वाला है। यदि आप Sanskrit Essay On My School लिखना या पढ़ना चाहते है, तो यह लेख आपके लिए बहुत उपयोगी है।

इस लेख में हमने मम् विद्यालय संस्कृत में निबंध, मम् विद्यालय पर 5 वाक्य में संस्कृत निबंध, मेरा विद्यालय पर संस्कृत निबंध 10 Line को अलग-अलग लिखकर बताया है। जिससे आप अपने सुविधानुसार इसे आसानी से पढ़कर समझ सकें।

मम् विद्यालय संस्कृत में निबंध | Sanskrit Essay On My School

मम् विद्यालयस्य नाम राजकीय मध्य विद्यालय अस्ति। मम विद्यालय: अति सुन्दरं अस्ति। अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति। अस्य प्रधानाध्यापक: बहुज्ञः व्यवहार-कुशलः छात्रप्रियः च अस्ति। अत्र विंशतिः अध्यापकाः सन्ति। एते सर्वे सुयोग्याः सन्ति। अत्र बहवः छात्राः सन्ति। छात्राः अनुशासन-प्रियाः सन्ति । विद्यालयस्य क्रीडाप्रांगणम् सुविस्तृतम् हरितदूर्वाछन्नम् च अस्ति। सायंकाले तत्र छात्राः क्रीडन्ति। अयं विद्यालयः अस्माकं गौरवास्पदम् अस्ति। अत्र प्रत्यब्द समारोहाः भवन्ति । देशस्य विशिष्टाः विद्वांसः नेतारः विविधकलाकुशलाश्च आगच्छन्ति। अत्र छात्राणां शारीरिक मानसिक- बौद्धिकाध्यात्मिक योग्यताविकासाव अहर्निशं प्रयतते।

मम् विद्यालय पर 5 वाक्य में संस्कृत निबंध

  1. मम् विद्यालयस्य नाम राजकीय मध्य विद्यालय अस्ति।
  2. अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति।
  3. अत्र विंशतिः अध्यापकाः सन्ति।
  4. अत्र बहवः छात्राः सन्ति।
  5. अयं विद्यालयः अस्माकं गौरवास्पदम् अस्ति।

मेरा विद्यालय पर संस्कृत निबंध 10 लाइन

  1. मम विद्यालय: अति सुन्दरं अस्ति।
  2. मम् विद्यालयस्य नाम सरस्वती शिशु सदन मंदिर अस्ति।
  3. मम विद्यालयः सिवान नगरे स्थितो वर्तते।
  4. अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति।
  5. मम विद्यालये एक प्राचार्यः अस्ति।
  6. अस्य प्रधानाध्यापक: बहुज्ञः व्यवहार-कुशलः छात्रप्रियः च अस्ति।
  7. अत्र नवः अध्यापकाः सन्ति।
  8. एते सर्वे सुयोग्याः सन्ति।
  9. अत्र बहवः छात्राः सन्ति।
  10. छात्राः अनुशासन-प्रियाः सन्ति।

कुछ अन्य संस्कृत निबंध :-

Leave a Comment